Singular | Dual | Plural | |
Nominativo |
अखर्वम्
akharvam |
अखर्वे
akharve |
अखर्वाणि
akharvāṇi |
Vocativo |
अखर्व
akharva |
अखर्वे
akharve |
अखर्वाणि
akharvāṇi |
Acusativo |
अखर्वम्
akharvam |
अखर्वे
akharve |
अखर्वाणि
akharvāṇi |
Instrumental |
अखर्वेण
akharveṇa |
अखर्वाभ्याम्
akharvābhyām |
अखर्वैः
akharvaiḥ |
Dativo |
अखर्वाय
akharvāya |
अखर्वाभ्याम्
akharvābhyām |
अखर्वेभ्यः
akharvebhyaḥ |
Ablativo |
अखर्वात्
akharvāt |
अखर्वाभ्याम्
akharvābhyām |
अखर्वेभ्यः
akharvebhyaḥ |
Genitivo |
अखर्वस्य
akharvasya |
अखर्वयोः
akharvayoḥ |
अखर्वाणाम्
akharvāṇām |
Locativo |
अखर्वे
akharve |
अखर्वयोः
akharvayoḥ |
अखर्वेषु
akharveṣu |