Singular | Dual | Plural | |
Nominativo |
दुर्बुद्धिः
durbuddhiḥ |
दुर्बुद्धी
durbuddhī |
दुर्बुद्धयः
durbuddhayaḥ |
Vocativo |
दुर्बुद्धे
durbuddhe |
दुर्बुद्धी
durbuddhī |
दुर्बुद्धयः
durbuddhayaḥ |
Acusativo |
दुर्बुद्धिम्
durbuddhim |
दुर्बुद्धी
durbuddhī |
दुर्बुद्धीः
durbuddhīḥ |
Instrumental |
दुर्बुद्ध्या
durbuddhyā |
दुर्बुद्धिभ्याम्
durbuddhibhyām |
दुर्बुद्धिभिः
durbuddhibhiḥ |
Dativo |
दुर्बुद्धये
durbuddhaye दुर्बुद्ध्यै durbuddhyai |
दुर्बुद्धिभ्याम्
durbuddhibhyām |
दुर्बुद्धिभ्यः
durbuddhibhyaḥ |
Ablativo |
दुर्बुद्धेः
durbuddheḥ दुर्बुद्ध्याः durbuddhyāḥ |
दुर्बुद्धिभ्याम्
durbuddhibhyām |
दुर्बुद्धिभ्यः
durbuddhibhyaḥ |
Genitivo |
दुर्बुद्धेः
durbuddheḥ दुर्बुद्ध्याः durbuddhyāḥ |
दुर्बुद्ध्योः
durbuddhyoḥ |
दुर्बुद्धीनाम्
durbuddhīnām |
Locativo |
दुर्बुद्धौ
durbuddhau दुर्बुद्ध्याम् durbuddhyām |
दुर्बुद्ध्योः
durbuddhyoḥ |
दुर्बुद्धिषु
durbuddhiṣu |