| Singular | Dual | Plural |
Nominativo |
दुर्भग्ना
durbhagnā
|
दुर्भग्ने
durbhagne
|
दुर्भग्नाः
durbhagnāḥ
|
Vocativo |
दुर्भग्ने
durbhagne
|
दुर्भग्ने
durbhagne
|
दुर्भग्नाः
durbhagnāḥ
|
Acusativo |
दुर्भग्नाम्
durbhagnām
|
दुर्भग्ने
durbhagne
|
दुर्भग्नाः
durbhagnāḥ
|
Instrumental |
दुर्भग्नया
durbhagnayā
|
दुर्भग्नाभ्याम्
durbhagnābhyām
|
दुर्भग्नाभिः
durbhagnābhiḥ
|
Dativo |
दुर्भग्नायै
durbhagnāyai
|
दुर्भग्नाभ्याम्
durbhagnābhyām
|
दुर्भग्नाभ्यः
durbhagnābhyaḥ
|
Ablativo |
दुर्भग्नायाः
durbhagnāyāḥ
|
दुर्भग्नाभ्याम्
durbhagnābhyām
|
दुर्भग्नाभ्यः
durbhagnābhyaḥ
|
Genitivo |
दुर्भग्नायाः
durbhagnāyāḥ
|
दुर्भग्नयोः
durbhagnayoḥ
|
दुर्भग्नानाम्
durbhagnānām
|
Locativo |
दुर्भग्नायाम्
durbhagnāyām
|
दुर्भग्नयोः
durbhagnayoḥ
|
दुर्भग्नासु
durbhagnāsu
|