Singular | Dual | Plural | |
Nominativo |
अखर्वा
akharvā |
अखर्वाणौ
akharvāṇau |
अखर्वाणः
akharvāṇaḥ |
Vocativo |
अखर्वन्
akharvan |
अखर्वाणौ
akharvāṇau |
अखर्वाणः
akharvāṇaḥ |
Acusativo |
अखर्वाणम्
akharvāṇam |
अखर्वाणौ
akharvāṇau |
अखर्वाणः
akharvāṇaḥ |
Instrumental |
अखर्वणा
akharvaṇā |
अखर्वभ्याम्
akharvabhyām |
अखर्वभिः
akharvabhiḥ |
Dativo |
अखर्वणे
akharvaṇe |
अखर्वभ्याम्
akharvabhyām |
अखर्वभ्यः
akharvabhyaḥ |
Ablativo |
अखर्वणः
akharvaṇaḥ |
अखर्वभ्याम्
akharvabhyām |
अखर्वभ्यः
akharvabhyaḥ |
Genitivo |
अखर्वणः
akharvaṇaḥ |
अखर्वणोः
akharvaṇoḥ |
अखर्वणाम्
akharvaṇām |
Locativo |
अखर्वणि
akharvaṇi अखरनि akharani |
अखर्वणोः
akharvaṇoḥ |
अखर्वसु
akharvasu |