Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुर्वान्त durvānta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्वान्तः durvāntaḥ
दुर्वान्तौ durvāntau
दुर्वान्ताः durvāntāḥ
Vocativo दुर्वान्त durvānta
दुर्वान्तौ durvāntau
दुर्वान्ताः durvāntāḥ
Acusativo दुर्वान्तम् durvāntam
दुर्वान्तौ durvāntau
दुर्वान्तान् durvāntān
Instrumental दुर्वान्तेन durvāntena
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्तैः durvāntaiḥ
Dativo दुर्वान्ताय durvāntāya
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्तेभ्यः durvāntebhyaḥ
Ablativo दुर्वान्तात् durvāntāt
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्तेभ्यः durvāntebhyaḥ
Genitivo दुर्वान्तस्य durvāntasya
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तानाम् durvāntānām
Locativo दुर्वान्ते durvānte
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तेषु durvānteṣu