Singular | Dual | Plural | |
Nominativo |
अखातः
akhātaḥ |
अखातौ
akhātau |
अखाताः
akhātāḥ |
Vocativo |
अखात
akhāta |
अखातौ
akhātau |
अखाताः
akhātāḥ |
Acusativo |
अखातम्
akhātam |
अखातौ
akhātau |
अखातान्
akhātān |
Instrumental |
अखातेन
akhātena |
अखाताभ्याम्
akhātābhyām |
अखातैः
akhātaiḥ |
Dativo |
अखाताय
akhātāya |
अखाताभ्याम्
akhātābhyām |
अखातेभ्यः
akhātebhyaḥ |
Ablativo |
अखातात्
akhātāt |
अखाताभ्याम्
akhātābhyām |
अखातेभ्यः
akhātebhyaḥ |
Genitivo |
अखातस्य
akhātasya |
अखातयोः
akhātayoḥ |
अखातानाम्
akhātānām |
Locativo |
अखाते
akhāte |
अखातयोः
akhātayoḥ |
अखातेषु
akhāteṣu |