Singular | Dual | Plural | |
Nominativo |
अखातम्
akhātam |
अखाते
akhāte |
अखातानि
akhātāni |
Vocativo |
अखात
akhāta |
अखाते
akhāte |
अखातानि
akhātāni |
Acusativo |
अखातम्
akhātam |
अखाते
akhāte |
अखातानि
akhātāni |
Instrumental |
अखातेन
akhātena |
अखाताभ्याम्
akhātābhyām |
अखातैः
akhātaiḥ |
Dativo |
अखाताय
akhātāya |
अखाताभ्याम्
akhātābhyām |
अखातेभ्यः
akhātebhyaḥ |
Ablativo |
अखातात्
akhātāt |
अखाताभ्याम्
akhātābhyām |
अखातेभ्यः
akhātebhyaḥ |
Genitivo |
अखातस्य
akhātasya |
अखातयोः
akhātayoḥ |
अखातानाम्
akhātānām |
Locativo |
अखाते
akhāte |
अखातयोः
akhātayoḥ |
अखातेषु
akhāteṣu |