Singular | Dual | Plural | |
Nominativo |
दूरूपा
dūrūpā |
दूरूपे
dūrūpe |
दूरूपाः
dūrūpāḥ |
Vocativo |
दूरूपे
dūrūpe |
दूरूपे
dūrūpe |
दूरूपाः
dūrūpāḥ |
Acusativo |
दूरूपाम्
dūrūpām |
दूरूपे
dūrūpe |
दूरूपाः
dūrūpāḥ |
Instrumental |
दूरूपया
dūrūpayā |
दूरूपाभ्याम्
dūrūpābhyām |
दूरूपाभिः
dūrūpābhiḥ |
Dativo |
दूरूपायै
dūrūpāyai |
दूरूपाभ्याम्
dūrūpābhyām |
दूरूपाभ्यः
dūrūpābhyaḥ |
Ablativo |
दूरूपायाः
dūrūpāyāḥ |
दूरूपाभ्याम्
dūrūpābhyām |
दूरूपाभ्यः
dūrūpābhyaḥ |
Genitivo |
दूरूपायाः
dūrūpāyāḥ |
दूरूपयोः
dūrūpayoḥ |
दूरूपाणाम्
dūrūpāṇām |
Locativo |
दूरूपायाम्
dūrūpāyām |
दूरूपयोः
dūrūpayoḥ |
दूरूपासु
dūrūpāsu |