Singular | Dual | Plural | |
Nominativo |
देवरायः
devarāyaḥ |
देवरायौ
devarāyau |
देवरायाः
devarāyāḥ |
Vocativo |
देवराय
devarāya |
देवरायौ
devarāyau |
देवरायाः
devarāyāḥ |
Acusativo |
देवरायम्
devarāyam |
देवरायौ
devarāyau |
देवरायान्
devarāyān |
Instrumental |
देवरायेण
devarāyeṇa |
देवरायाभ्याम्
devarāyābhyām |
देवरायैः
devarāyaiḥ |
Dativo |
देवरायाय
devarāyāya |
देवरायाभ्याम्
devarāyābhyām |
देवरायेभ्यः
devarāyebhyaḥ |
Ablativo |
देवरायात्
devarāyāt |
देवरायाभ्याम्
devarāyābhyām |
देवरायेभ्यः
devarāyebhyaḥ |
Genitivo |
देवरायस्य
devarāyasya |
देवराययोः
devarāyayoḥ |
देवरायाणाम्
devarāyāṇām |
Locativo |
देवराये
devarāye |
देवराययोः
devarāyayoḥ |
देवरायेषु
devarāyeṣu |