Singular | Dual | Plural | |
Nominativo |
द्युस्थः
dyusthaḥ |
द्युस्थौ
dyusthau |
द्युस्थाः
dyusthāḥ |
Vocativo |
द्युस्थ
dyustha |
द्युस्थौ
dyusthau |
द्युस्थाः
dyusthāḥ |
Acusativo |
द्युस्थम्
dyustham |
द्युस्थौ
dyusthau |
द्युस्थान्
dyusthān |
Instrumental |
द्युस्थेन
dyusthena |
द्युस्थाभ्याम्
dyusthābhyām |
द्युस्थैः
dyusthaiḥ |
Dativo |
द्युस्थाय
dyusthāya |
द्युस्थाभ्याम्
dyusthābhyām |
द्युस्थेभ्यः
dyusthebhyaḥ |
Ablativo |
द्युस्थात्
dyusthāt |
द्युस्थाभ्याम्
dyusthābhyām |
द्युस्थेभ्यः
dyusthebhyaḥ |
Genitivo |
द्युस्थस्य
dyusthasya |
द्युस्थयोः
dyusthayoḥ |
द्युस्थानाम्
dyusthānām |
Locativo |
द्युस्थे
dyusthe |
द्युस्थयोः
dyusthayoḥ |
द्युस्थेषु
dyustheṣu |