| Singular | Dual | Plural |
Nominativo |
द्रवरागः
dravarāgaḥ
|
द्रवरागौ
dravarāgau
|
द्रवरागाः
dravarāgāḥ
|
Vocativo |
द्रवराग
dravarāga
|
द्रवरागौ
dravarāgau
|
द्रवरागाः
dravarāgāḥ
|
Acusativo |
द्रवरागम्
dravarāgam
|
द्रवरागौ
dravarāgau
|
द्रवरागान्
dravarāgān
|
Instrumental |
द्रवरागेण
dravarāgeṇa
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागैः
dravarāgaiḥ
|
Dativo |
द्रवरागाय
dravarāgāya
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागेभ्यः
dravarāgebhyaḥ
|
Ablativo |
द्रवरागात्
dravarāgāt
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागेभ्यः
dravarāgebhyaḥ
|
Genitivo |
द्रवरागस्य
dravarāgasya
|
द्रवरागयोः
dravarāgayoḥ
|
द्रवरागाणाम्
dravarāgāṇām
|
Locativo |
द्रवरागे
dravarāge
|
द्रवरागयोः
dravarāgayoḥ
|
द्रवरागेषु
dravarāgeṣu
|