| Singular | Dual | Plural |
Nominativo |
द्रविणपतिः
draviṇapatiḥ
|
द्रविणपती
draviṇapatī
|
द्रविणपतयः
draviṇapatayaḥ
|
Vocativo |
द्रविणपते
draviṇapate
|
द्रविणपती
draviṇapatī
|
द्रविणपतयः
draviṇapatayaḥ
|
Acusativo |
द्रविणपतिम्
draviṇapatim
|
द्रविणपती
draviṇapatī
|
द्रविणपतीन्
draviṇapatīn
|
Instrumental |
द्रविणपतिना
draviṇapatinā
|
द्रविणपतिभ्याम्
draviṇapatibhyām
|
द्रविणपतिभिः
draviṇapatibhiḥ
|
Dativo |
द्रविणपतये
draviṇapataye
|
द्रविणपतिभ्याम्
draviṇapatibhyām
|
द्रविणपतिभ्यः
draviṇapatibhyaḥ
|
Ablativo |
द्रविणपतेः
draviṇapateḥ
|
द्रविणपतिभ्याम्
draviṇapatibhyām
|
द्रविणपतिभ्यः
draviṇapatibhyaḥ
|
Genitivo |
द्रविणपतेः
draviṇapateḥ
|
द्रविणपत्योः
draviṇapatyoḥ
|
द्रविणपतीनाम्
draviṇapatīnām
|
Locativo |
द्रविणपतौ
draviṇapatau
|
द्रविणपत्योः
draviṇapatyoḥ
|
द्रविणपतिषु
draviṇapatiṣu
|