Ferramentas de sânscrito

Declinação do sânscrito


Declinação de द्विपराजविक्रम dviparājavikrama, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo द्विपराजविक्रमः dviparājavikramaḥ
द्विपराजविक्रमौ dviparājavikramau
द्विपराजविक्रमाः dviparājavikramāḥ
Vocativo द्विपराजविक्रम dviparājavikrama
द्विपराजविक्रमौ dviparājavikramau
द्विपराजविक्रमाः dviparājavikramāḥ
Acusativo द्विपराजविक्रमम् dviparājavikramam
द्विपराजविक्रमौ dviparājavikramau
द्विपराजविक्रमान् dviparājavikramān
Instrumental द्विपराजविक्रमेण dviparājavikrameṇa
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमैः dviparājavikramaiḥ
Dativo द्विपराजविक्रमाय dviparājavikramāya
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमेभ्यः dviparājavikramebhyaḥ
Ablativo द्विपराजविक्रमात् dviparājavikramāt
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमेभ्यः dviparājavikramebhyaḥ
Genitivo द्विपराजविक्रमस्य dviparājavikramasya
द्विपराजविक्रमयोः dviparājavikramayoḥ
द्विपराजविक्रमाणाम् dviparājavikramāṇām
Locativo द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमयोः dviparājavikramayoḥ
द्विपराजविक्रमेषु dviparājavikrameṣu