| Singular | Dual | Plural |
Nominativo |
द्विरदमयी
dviradamayī
|
द्विरदमय्यौ
dviradamayyau
|
द्विरदमय्यः
dviradamayyaḥ
|
Vocativo |
द्विरदमयि
dviradamayi
|
द्विरदमय्यौ
dviradamayyau
|
द्विरदमय्यः
dviradamayyaḥ
|
Acusativo |
द्विरदमयीम्
dviradamayīm
|
द्विरदमय्यौ
dviradamayyau
|
द्विरदमयीः
dviradamayīḥ
|
Instrumental |
द्विरदमय्या
dviradamayyā
|
द्विरदमयीभ्याम्
dviradamayībhyām
|
द्विरदमयीभिः
dviradamayībhiḥ
|
Dativo |
द्विरदमय्यै
dviradamayyai
|
द्विरदमयीभ्याम्
dviradamayībhyām
|
द्विरदमयीभ्यः
dviradamayībhyaḥ
|
Ablativo |
द्विरदमय्याः
dviradamayyāḥ
|
द्विरदमयीभ्याम्
dviradamayībhyām
|
द्विरदमयीभ्यः
dviradamayībhyaḥ
|
Genitivo |
द्विरदमय्याः
dviradamayyāḥ
|
द्विरदमय्योः
dviradamayyoḥ
|
द्विरदमयीनाम्
dviradamayīnām
|
Locativo |
द्विरदमय्याम्
dviradamayyām
|
द्विरदमय्योः
dviradamayyoḥ
|
द्विरदमयीषु
dviradamayīṣu
|