| Singular | Dual | Plural |
Nominativo |
द्विरदमयम्
dviradamayam
|
द्विरदमये
dviradamaye
|
द्विरदमयानि
dviradamayāni
|
Vocativo |
द्विरदमय
dviradamaya
|
द्विरदमये
dviradamaye
|
द्विरदमयानि
dviradamayāni
|
Acusativo |
द्विरदमयम्
dviradamayam
|
द्विरदमये
dviradamaye
|
द्विरदमयानि
dviradamayāni
|
Instrumental |
द्विरदमयेन
dviradamayena
|
द्विरदमयाभ्याम्
dviradamayābhyām
|
द्विरदमयैः
dviradamayaiḥ
|
Dativo |
द्विरदमयाय
dviradamayāya
|
द्विरदमयाभ्याम्
dviradamayābhyām
|
द्विरदमयेभ्यः
dviradamayebhyaḥ
|
Ablativo |
द्विरदमयात्
dviradamayāt
|
द्विरदमयाभ्याम्
dviradamayābhyām
|
द्विरदमयेभ्यः
dviradamayebhyaḥ
|
Genitivo |
द्विरदमयस्य
dviradamayasya
|
द्विरदमययोः
dviradamayayoḥ
|
द्विरदमयानाम्
dviradamayānām
|
Locativo |
द्विरदमये
dviradamaye
|
द्विरदमययोः
dviradamayayoḥ
|
द्विरदमयेषु
dviradamayeṣu
|