| Singular | Dual | Plural |
Nominativo |
द्व्यवरा
dvyavarā
|
द्व्यवरे
dvyavare
|
द्व्यवराः
dvyavarāḥ
|
Vocativo |
द्व्यवरे
dvyavare
|
द्व्यवरे
dvyavare
|
द्व्यवराः
dvyavarāḥ
|
Acusativo |
द्व्यवराम्
dvyavarām
|
द्व्यवरे
dvyavare
|
द्व्यवराः
dvyavarāḥ
|
Instrumental |
द्व्यवरया
dvyavarayā
|
द्व्यवराभ्याम्
dvyavarābhyām
|
द्व्यवराभिः
dvyavarābhiḥ
|
Dativo |
द्व्यवरायै
dvyavarāyai
|
द्व्यवराभ्याम्
dvyavarābhyām
|
द्व्यवराभ्यः
dvyavarābhyaḥ
|
Ablativo |
द्व्यवरायाः
dvyavarāyāḥ
|
द्व्यवराभ्याम्
dvyavarābhyām
|
द्व्यवराभ्यः
dvyavarābhyaḥ
|
Genitivo |
द्व्यवरायाः
dvyavarāyāḥ
|
द्व्यवरयोः
dvyavarayoḥ
|
द्व्यवराणाम्
dvyavarāṇām
|
Locativo |
द्व्यवरायाम्
dvyavarāyām
|
द्व्यवरयोः
dvyavarayoḥ
|
द्व्यवरासु
dvyavarāsu
|