| Singular | Dual | Plural |
Nominativo |
धनाय्वी
dhanāyvī
|
धनाय्व्यौ
dhanāyvyau
|
धनाय्व्यः
dhanāyvyaḥ
|
Vocativo |
धनाय्वि
dhanāyvi
|
धनाय्व्यौ
dhanāyvyau
|
धनाय्व्यः
dhanāyvyaḥ
|
Acusativo |
धनाय्वीम्
dhanāyvīm
|
धनाय्व्यौ
dhanāyvyau
|
धनाय्वीः
dhanāyvīḥ
|
Instrumental |
धनाय्व्या
dhanāyvyā
|
धनाय्वीभ्याम्
dhanāyvībhyām
|
धनाय्वीभिः
dhanāyvībhiḥ
|
Dativo |
धनाय्व्यै
dhanāyvyai
|
धनाय्वीभ्याम्
dhanāyvībhyām
|
धनाय्वीभ्यः
dhanāyvībhyaḥ
|
Ablativo |
धनाय्व्याः
dhanāyvyāḥ
|
धनाय्वीभ्याम्
dhanāyvībhyām
|
धनाय्वीभ्यः
dhanāyvībhyaḥ
|
Genitivo |
धनाय्व्याः
dhanāyvyāḥ
|
धनाय्व्योः
dhanāyvyoḥ
|
धनाय्वीनाम्
dhanāyvīnām
|
Locativo |
धनाय्व्याम्
dhanāyvyām
|
धनाय्व्योः
dhanāyvyoḥ
|
धनाय्वीषु
dhanāyvīṣu
|