Singular | Dual | Plural | |
Nominativo |
धनिनी
dhaninī |
धनिन्यौ
dhaninyau |
धनिन्यः
dhaninyaḥ |
Vocativo |
धनिनि
dhanini |
धनिन्यौ
dhaninyau |
धनिन्यः
dhaninyaḥ |
Acusativo |
धनिनीम्
dhaninīm |
धनिन्यौ
dhaninyau |
धनिनीः
dhaninīḥ |
Instrumental |
धनिन्या
dhaninyā |
धनिनीभ्याम्
dhaninībhyām |
धनिनीभिः
dhaninībhiḥ |
Dativo |
धनिन्यै
dhaninyai |
धनिनीभ्याम्
dhaninībhyām |
धनिनीभ्यः
dhaninībhyaḥ |
Ablativo |
धनिन्याः
dhaninyāḥ |
धनिनीभ्याम्
dhaninībhyām |
धनिनीभ्यः
dhaninībhyaḥ |
Genitivo |
धनिन्याः
dhaninyāḥ |
धनिन्योः
dhaninyoḥ |
धनिनीनाम्
dhaninīnām |
Locativo |
धनिन्याम्
dhaninyām |
धनिन्योः
dhaninyoḥ |
धनिनीषु
dhaninīṣu |