| Singular | Dual | Plural |
Nominativo |
धनिष्ठः
dhaniṣṭhaḥ
|
धनिष्ठौ
dhaniṣṭhau
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Vocativo |
धनिष्ठ
dhaniṣṭha
|
धनिष्ठौ
dhaniṣṭhau
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Acusativo |
धनिष्ठम्
dhaniṣṭham
|
धनिष्ठौ
dhaniṣṭhau
|
धनिष्ठान्
dhaniṣṭhān
|
Instrumental |
धनिष्ठेन
dhaniṣṭhena
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठैः
dhaniṣṭhaiḥ
|
Dativo |
धनिष्ठाय
dhaniṣṭhāya
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठेभ्यः
dhaniṣṭhebhyaḥ
|
Ablativo |
धनिष्ठात्
dhaniṣṭhāt
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठेभ्यः
dhaniṣṭhebhyaḥ
|
Genitivo |
धनिष्ठस्य
dhaniṣṭhasya
|
धनिष्ठयोः
dhaniṣṭhayoḥ
|
धनिष्ठानाम्
dhaniṣṭhānām
|
Locativo |
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठयोः
dhaniṣṭhayoḥ
|
धनिष्ठेषु
dhaniṣṭheṣu
|