Singular | Dual | Plural | |
Nominativo |
धनूः
dhanūḥ |
धन्वौ
dhanvau |
धन्वः
dhanvaḥ |
Vocativo |
धनूः
dhanūḥ |
धन्वौ
dhanvau |
धन्वः
dhanvaḥ |
Acusativo |
धनूम्
dhanūm |
धन्वौ
dhanvau |
धनून्
dhanūn |
Instrumental |
धन्वा
dhanvā |
धनूभ्याम्
dhanūbhyām |
धनूभिः
dhanūbhiḥ |
Dativo |
धन्वे
dhanve |
धनूभ्याम्
dhanūbhyām |
धनूभ्यः
dhanūbhyaḥ |
Ablativo |
धन्वः
dhanvaḥ |
धनूभ्याम्
dhanūbhyām |
धनूभ्यः
dhanūbhyaḥ |
Genitivo |
धन्वः
dhanvaḥ |
धन्वोः
dhanvoḥ |
धन्वाम्
dhanvām |
Locativo |
धन्वि
dhanvi |
धन्वोः
dhanvoḥ |
धनूषु
dhanūṣu |