Singular | Dual | Plural | |
Nominativo |
धनुः
dhanuḥ |
धनू
dhanū |
धनवः
dhanavaḥ |
Vocativo |
धनो
dhano |
धनू
dhanū |
धनवः
dhanavaḥ |
Acusativo |
धनुम्
dhanum |
धनू
dhanū |
धनूः
dhanūḥ |
Instrumental |
धन्वा
dhanvā |
धनुभ्याम्
dhanubhyām |
धनुभिः
dhanubhiḥ |
Dativo |
धनवे
dhanave धन्वै dhanvai |
धनुभ्याम्
dhanubhyām |
धनुभ्यः
dhanubhyaḥ |
Ablativo |
धनोः
dhanoḥ धन्वाः dhanvāḥ |
धनुभ्याम्
dhanubhyām |
धनुभ्यः
dhanubhyaḥ |
Genitivo |
धनोः
dhanoḥ धन्वाः dhanvāḥ |
धन्वोः
dhanvoḥ |
धनूनाम्
dhanūnām |
Locativo |
धनौ
dhanau धन्वाम् dhanvām |
धन्वोः
dhanvoḥ |
धनुषु
dhanuṣu |