Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धनुराकार dhanurākāra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुराकारः dhanurākāraḥ
धनुराकारौ dhanurākārau
धनुराकाराः dhanurākārāḥ
Vocativo धनुराकार dhanurākāra
धनुराकारौ dhanurākārau
धनुराकाराः dhanurākārāḥ
Acusativo धनुराकारम् dhanurākāram
धनुराकारौ dhanurākārau
धनुराकारान् dhanurākārān
Instrumental धनुराकारेण dhanurākāreṇa
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारैः dhanurākāraiḥ
Dativo धनुराकाराय dhanurākārāya
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारेभ्यः dhanurākārebhyaḥ
Ablativo धनुराकारात् dhanurākārāt
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारेभ्यः dhanurākārebhyaḥ
Genitivo धनुराकारस्य dhanurākārasya
धनुराकारयोः dhanurākārayoḥ
धनुराकाराणाम् dhanurākārāṇām
Locativo धनुराकारे dhanurākāre
धनुराकारयोः dhanurākārayoḥ
धनुराकारेषु dhanurākāreṣu