| Singular | Dual | Plural |
Nominativo |
धनुर्गुणः
dhanurguṇaḥ
|
धनुर्गुणौ
dhanurguṇau
|
धनुर्गुणाः
dhanurguṇāḥ
|
Vocativo |
धनुर्गुण
dhanurguṇa
|
धनुर्गुणौ
dhanurguṇau
|
धनुर्गुणाः
dhanurguṇāḥ
|
Acusativo |
धनुर्गुणम्
dhanurguṇam
|
धनुर्गुणौ
dhanurguṇau
|
धनुर्गुणान्
dhanurguṇān
|
Instrumental |
धनुर्गुणेन
dhanurguṇena
|
धनुर्गुणाभ्याम्
dhanurguṇābhyām
|
धनुर्गुणैः
dhanurguṇaiḥ
|
Dativo |
धनुर्गुणाय
dhanurguṇāya
|
धनुर्गुणाभ्याम्
dhanurguṇābhyām
|
धनुर्गुणेभ्यः
dhanurguṇebhyaḥ
|
Ablativo |
धनुर्गुणात्
dhanurguṇāt
|
धनुर्गुणाभ्याम्
dhanurguṇābhyām
|
धनुर्गुणेभ्यः
dhanurguṇebhyaḥ
|
Genitivo |
धनुर्गुणस्य
dhanurguṇasya
|
धनुर्गुणयोः
dhanurguṇayoḥ
|
धनुर्गुणानाम्
dhanurguṇānām
|
Locativo |
धनुर्गुणे
dhanurguṇe
|
धनुर्गुणयोः
dhanurguṇayoḥ
|
धनुर्गुणेषु
dhanurguṇeṣu
|