| Singular | Dual | Plural |
Nominativo |
धनुर्दुर्गः
dhanurdurgaḥ
|
धनुर्दुर्गौ
dhanurdurgau
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Vocativo |
धनुर्दुर्ग
dhanurdurga
|
धनुर्दुर्गौ
dhanurdurgau
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Acusativo |
धनुर्दुर्गम्
dhanurdurgam
|
धनुर्दुर्गौ
dhanurdurgau
|
धनुर्दुर्गान्
dhanurdurgān
|
Instrumental |
धनुर्दुर्गेण
dhanurdurgeṇa
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गैः
dhanurdurgaiḥ
|
Dativo |
धनुर्दुर्गाय
dhanurdurgāya
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गेभ्यः
dhanurdurgebhyaḥ
|
Ablativo |
धनुर्दुर्गात्
dhanurdurgāt
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गेभ्यः
dhanurdurgebhyaḥ
|
Genitivo |
धनुर्दुर्गस्य
dhanurdurgasya
|
धनुर्दुर्गयोः
dhanurdurgayoḥ
|
धनुर्दुर्गाणाम्
dhanurdurgāṇām
|
Locativo |
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गयोः
dhanurdurgayoḥ
|
धनुर्दुर्गेषु
dhanurdurgeṣu
|