| Singular | Dual | Plural |
Nominativo |
धनुर्धरः
dhanurdharaḥ
|
धनुर्धरौ
dhanurdharau
|
धनुर्धराः
dhanurdharāḥ
|
Vocativo |
धनुर्धर
dhanurdhara
|
धनुर्धरौ
dhanurdharau
|
धनुर्धराः
dhanurdharāḥ
|
Acusativo |
धनुर्धरम्
dhanurdharam
|
धनुर्धरौ
dhanurdharau
|
धनुर्धरान्
dhanurdharān
|
Instrumental |
धनुर्धरेण
dhanurdhareṇa
|
धनुर्धराभ्याम्
dhanurdharābhyām
|
धनुर्धरैः
dhanurdharaiḥ
|
Dativo |
धनुर्धराय
dhanurdharāya
|
धनुर्धराभ्याम्
dhanurdharābhyām
|
धनुर्धरेभ्यः
dhanurdharebhyaḥ
|
Ablativo |
धनुर्धरात्
dhanurdharāt
|
धनुर्धराभ्याम्
dhanurdharābhyām
|
धनुर्धरेभ्यः
dhanurdharebhyaḥ
|
Genitivo |
धनुर्धरस्य
dhanurdharasya
|
धनुर्धरयोः
dhanurdharayoḥ
|
धनुर्धराणाम्
dhanurdharāṇām
|
Locativo |
धनुर्धरे
dhanurdhare
|
धनुर्धरयोः
dhanurdharayoḥ
|
धनुर्धरेषु
dhanurdhareṣu
|