| Singular | Dual | Plural |
Nominativo |
धनुर्महः
dhanurmahaḥ
|
धनुर्महौ
dhanurmahau
|
धनुर्महाः
dhanurmahāḥ
|
Vocativo |
धनुर्मह
dhanurmaha
|
धनुर्महौ
dhanurmahau
|
धनुर्महाः
dhanurmahāḥ
|
Acusativo |
धनुर्महम्
dhanurmaham
|
धनुर्महौ
dhanurmahau
|
धनुर्महान्
dhanurmahān
|
Instrumental |
धनुर्महेण
dhanurmaheṇa
|
धनुर्महाभ्याम्
dhanurmahābhyām
|
धनुर्महैः
dhanurmahaiḥ
|
Dativo |
धनुर्महाय
dhanurmahāya
|
धनुर्महाभ्याम्
dhanurmahābhyām
|
धनुर्महेभ्यः
dhanurmahebhyaḥ
|
Ablativo |
धनुर्महात्
dhanurmahāt
|
धनुर्महाभ्याम्
dhanurmahābhyām
|
धनुर्महेभ्यः
dhanurmahebhyaḥ
|
Genitivo |
धनुर्महस्य
dhanurmahasya
|
धनुर्महयोः
dhanurmahayoḥ
|
धनुर्महाणाम्
dhanurmahāṇām
|
Locativo |
धनुर्महे
dhanurmahe
|
धनुर्महयोः
dhanurmahayoḥ
|
धनुर्महेषु
dhanurmaheṣu
|