Singular | Dual | Plural | |
Nominativo |
धनुर्वेदि
dhanurvedi |
धनुर्वेदिनी
dhanurvedinī |
धनुर्वेदीनि
dhanurvedīni |
Vocativo |
धनुर्वेदि
dhanurvedi धनुर्वेदिन् dhanurvedin |
धनुर्वेदिनी
dhanurvedinī |
धनुर्वेदीनि
dhanurvedīni |
Acusativo |
धनुर्वेदि
dhanurvedi |
धनुर्वेदिनी
dhanurvedinī |
धनुर्वेदीनि
dhanurvedīni |
Instrumental |
धनुर्वेदिना
dhanurvedinā |
धनुर्वेदिभ्याम्
dhanurvedibhyām |
धनुर्वेदिभिः
dhanurvedibhiḥ |
Dativo |
धनुर्वेदिने
dhanurvedine |
धनुर्वेदिभ्याम्
dhanurvedibhyām |
धनुर्वेदिभ्यः
dhanurvedibhyaḥ |
Ablativo |
धनुर्वेदिनः
dhanurvedinaḥ |
धनुर्वेदिभ्याम्
dhanurvedibhyām |
धनुर्वेदिभ्यः
dhanurvedibhyaḥ |
Genitivo |
धनुर्वेदिनः
dhanurvedinaḥ |
धनुर्वेदिनोः
dhanurvedinoḥ |
धनुर्वेदिनाम्
dhanurvedinām |
Locativo |
धनुर्वेदिनि
dhanurvedini |
धनुर्वेदिनोः
dhanurvedinoḥ |
धनुर्वेदिषु
dhanurvediṣu |