| Singular | Dual | Plural |
Nominativo |
धनुर्हस्तम्
dhanurhastam
|
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्तानि
dhanurhastāni
|
Vocativo |
धनुर्हस्त
dhanurhasta
|
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्तानि
dhanurhastāni
|
Acusativo |
धनुर्हस्तम्
dhanurhastam
|
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्तानि
dhanurhastāni
|
Instrumental |
धनुर्हस्तेन
dhanurhastena
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्तैः
dhanurhastaiḥ
|
Dativo |
धनुर्हस्ताय
dhanurhastāya
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्तेभ्यः
dhanurhastebhyaḥ
|
Ablativo |
धनुर्हस्तात्
dhanurhastāt
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्तेभ्यः
dhanurhastebhyaḥ
|
Genitivo |
धनुर्हस्तस्य
dhanurhastasya
|
धनुर्हस्तयोः
dhanurhastayoḥ
|
धनुर्हस्तानाम्
dhanurhastānām
|
Locativo |
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्तयोः
dhanurhastayoḥ
|
धनुर्हस्तेषु
dhanurhasteṣu
|