| Singular | Dual | Plural |
Nominativo |
धनुष्करम्
dhanuṣkaram
|
धनुष्करे
dhanuṣkare
|
धनुष्कराणि
dhanuṣkarāṇi
|
Vocativo |
धनुष्कर
dhanuṣkara
|
धनुष्करे
dhanuṣkare
|
धनुष्कराणि
dhanuṣkarāṇi
|
Acusativo |
धनुष्करम्
dhanuṣkaram
|
धनुष्करे
dhanuṣkare
|
धनुष्कराणि
dhanuṣkarāṇi
|
Instrumental |
धनुष्करेण
dhanuṣkareṇa
|
धनुष्कराभ्याम्
dhanuṣkarābhyām
|
धनुष्करैः
dhanuṣkaraiḥ
|
Dativo |
धनुष्कराय
dhanuṣkarāya
|
धनुष्कराभ्याम्
dhanuṣkarābhyām
|
धनुष्करेभ्यः
dhanuṣkarebhyaḥ
|
Ablativo |
धनुष्करात्
dhanuṣkarāt
|
धनुष्कराभ्याम्
dhanuṣkarābhyām
|
धनुष्करेभ्यः
dhanuṣkarebhyaḥ
|
Genitivo |
धनुष्करस्य
dhanuṣkarasya
|
धनुष्करयोः
dhanuṣkarayoḥ
|
धनुष्कराणाम्
dhanuṣkarāṇām
|
Locativo |
धनुष्करे
dhanuṣkare
|
धनुष्करयोः
dhanuṣkarayoḥ
|
धनुष्करेषु
dhanuṣkareṣu
|