Singular | Dual | Plural | |
Nominativo |
धनुष्कः
dhanuṣkaḥ |
धनुष्कौ
dhanuṣkau |
धनुष्काः
dhanuṣkāḥ |
Vocativo |
धनुष्क
dhanuṣka |
धनुष्कौ
dhanuṣkau |
धनुष्काः
dhanuṣkāḥ |
Acusativo |
धनुष्कम्
dhanuṣkam |
धनुष्कौ
dhanuṣkau |
धनुष्कान्
dhanuṣkān |
Instrumental |
धनुष्केण
dhanuṣkeṇa |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्कैः
dhanuṣkaiḥ |
Dativo |
धनुष्काय
dhanuṣkāya |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्केभ्यः
dhanuṣkebhyaḥ |
Ablativo |
धनुष्कात्
dhanuṣkāt |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्केभ्यः
dhanuṣkebhyaḥ |
Genitivo |
धनुष्कस्य
dhanuṣkasya |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्काणाम्
dhanuṣkāṇām |
Locativo |
धनुष्के
dhanuṣke |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्केषु
dhanuṣkeṣu |