Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धन्वन्तरिग्रन्थ dhanvantarigrantha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धन्वन्तरिग्रन्थः dhanvantarigranthaḥ
धन्वन्तरिग्रन्थौ dhanvantarigranthau
धन्वन्तरिग्रन्थाः dhanvantarigranthāḥ
Vocativo धन्वन्तरिग्रन्थ dhanvantarigrantha
धन्वन्तरिग्रन्थौ dhanvantarigranthau
धन्वन्तरिग्रन्थाः dhanvantarigranthāḥ
Acusativo धन्वन्तरिग्रन्थम् dhanvantarigrantham
धन्वन्तरिग्रन्थौ dhanvantarigranthau
धन्वन्तरिग्रन्थान् dhanvantarigranthān
Instrumental धन्वन्तरिग्रन्थेन dhanvantarigranthena
धन्वन्तरिग्रन्थाभ्याम् dhanvantarigranthābhyām
धन्वन्तरिग्रन्थैः dhanvantarigranthaiḥ
Dativo धन्वन्तरिग्रन्थाय dhanvantarigranthāya
धन्वन्तरिग्रन्थाभ्याम् dhanvantarigranthābhyām
धन्वन्तरिग्रन्थेभ्यः dhanvantarigranthebhyaḥ
Ablativo धन्वन्तरिग्रन्थात् dhanvantarigranthāt
धन्वन्तरिग्रन्थाभ्याम् dhanvantarigranthābhyām
धन्वन्तरिग्रन्थेभ्यः dhanvantarigranthebhyaḥ
Genitivo धन्वन्तरिग्रन्थस्य dhanvantarigranthasya
धन्वन्तरिग्रन्थयोः dhanvantarigranthayoḥ
धन्वन्तरिग्रन्थानाम् dhanvantarigranthānām
Locativo धन्वन्तरिग्रन्थे dhanvantarigranthe
धन्वन्तरिग्रन्थयोः dhanvantarigranthayoḥ
धन्वन्तरिग्रन्थेषु dhanvantarigrantheṣu