| Singular | Dual | Plural |
Nominativo |
धन्वन्तरिग्रन्थः
dhanvantarigranthaḥ
|
धन्वन्तरिग्रन्थौ
dhanvantarigranthau
|
धन्वन्तरिग्रन्थाः
dhanvantarigranthāḥ
|
Vocativo |
धन्वन्तरिग्रन्थ
dhanvantarigrantha
|
धन्वन्तरिग्रन्थौ
dhanvantarigranthau
|
धन्वन्तरिग्रन्थाः
dhanvantarigranthāḥ
|
Acusativo |
धन्वन्तरिग्रन्थम्
dhanvantarigrantham
|
धन्वन्तरिग्रन्थौ
dhanvantarigranthau
|
धन्वन्तरिग्रन्थान्
dhanvantarigranthān
|
Instrumental |
धन्वन्तरिग्रन्थेन
dhanvantarigranthena
|
धन्वन्तरिग्रन्थाभ्याम्
dhanvantarigranthābhyām
|
धन्वन्तरिग्रन्थैः
dhanvantarigranthaiḥ
|
Dativo |
धन्वन्तरिग्रन्थाय
dhanvantarigranthāya
|
धन्वन्तरिग्रन्थाभ्याम्
dhanvantarigranthābhyām
|
धन्वन्तरिग्रन्थेभ्यः
dhanvantarigranthebhyaḥ
|
Ablativo |
धन्वन्तरिग्रन्थात्
dhanvantarigranthāt
|
धन्वन्तरिग्रन्थाभ्याम्
dhanvantarigranthābhyām
|
धन्वन्तरिग्रन्थेभ्यः
dhanvantarigranthebhyaḥ
|
Genitivo |
धन्वन्तरिग्रन्थस्य
dhanvantarigranthasya
|
धन्वन्तरिग्रन्थयोः
dhanvantarigranthayoḥ
|
धन्वन्तरिग्रन्थानाम्
dhanvantarigranthānām
|
Locativo |
धन्वन्तरिग्रन्थे
dhanvantarigranthe
|
धन्वन्तरिग्रन्थयोः
dhanvantarigranthayoḥ
|
धन्वन्तरिग्रन्थेषु
dhanvantarigrantheṣu
|