| Singular | Dual | Plural |
Nominativo |
धन्वाविनी
dhanvāvinī
|
धन्वाविन्यौ
dhanvāvinyau
|
धन्वाविन्यः
dhanvāvinyaḥ
|
Vocativo |
धन्वाविनि
dhanvāvini
|
धन्वाविन्यौ
dhanvāvinyau
|
धन्वाविन्यः
dhanvāvinyaḥ
|
Acusativo |
धन्वाविनीम्
dhanvāvinīm
|
धन्वाविन्यौ
dhanvāvinyau
|
धन्वाविनीः
dhanvāvinīḥ
|
Instrumental |
धन्वाविन्या
dhanvāvinyā
|
धन्वाविनीभ्याम्
dhanvāvinībhyām
|
धन्वाविनीभिः
dhanvāvinībhiḥ
|
Dativo |
धन्वाविन्यै
dhanvāvinyai
|
धन्वाविनीभ्याम्
dhanvāvinībhyām
|
धन्वाविनीभ्यः
dhanvāvinībhyaḥ
|
Ablativo |
धन्वाविन्याः
dhanvāvinyāḥ
|
धन्वाविनीभ्याम्
dhanvāvinībhyām
|
धन्वाविनीभ्यः
dhanvāvinībhyaḥ
|
Genitivo |
धन्वाविन्याः
dhanvāvinyāḥ
|
धन्वाविन्योः
dhanvāvinyoḥ
|
धन्वाविनीनाम्
dhanvāvinīnām
|
Locativo |
धन्वाविन्याम्
dhanvāvinyām
|
धन्वाविन्योः
dhanvāvinyoḥ
|
धन्वाविनीषु
dhanvāvinīṣu
|