| Singular | Dual | Plural |
| Nominativo |
धमनिसंततः
dhamanisaṁtataḥ
|
धमनिसंततौ
dhamanisaṁtatau
|
धमनिसंतताः
dhamanisaṁtatāḥ
|
| Vocativo |
धमनिसंतत
dhamanisaṁtata
|
धमनिसंततौ
dhamanisaṁtatau
|
धमनिसंतताः
dhamanisaṁtatāḥ
|
| Acusativo |
धमनिसंततम्
dhamanisaṁtatam
|
धमनिसंततौ
dhamanisaṁtatau
|
धमनिसंततान्
dhamanisaṁtatān
|
| Instrumental |
धमनिसंततेन
dhamanisaṁtatena
|
धमनिसंतताभ्याम्
dhamanisaṁtatābhyām
|
धमनिसंततैः
dhamanisaṁtataiḥ
|
| Dativo |
धमनिसंतताय
dhamanisaṁtatāya
|
धमनिसंतताभ्याम्
dhamanisaṁtatābhyām
|
धमनिसंततेभ्यः
dhamanisaṁtatebhyaḥ
|
| Ablativo |
धमनिसंततात्
dhamanisaṁtatāt
|
धमनिसंतताभ्याम्
dhamanisaṁtatābhyām
|
धमनिसंततेभ्यः
dhamanisaṁtatebhyaḥ
|
| Genitivo |
धमनिसंततस्य
dhamanisaṁtatasya
|
धमनिसंततयोः
dhamanisaṁtatayoḥ
|
धमनिसंततानाम्
dhamanisaṁtatānām
|
| Locativo |
धमनिसंतते
dhamanisaṁtate
|
धमनिसंततयोः
dhamanisaṁtatayoḥ
|
धमनिसंततेषु
dhamanisaṁtateṣu
|