Singular | Dual | Plural | |
Nominativo |
धर्मचक्षुः
dharmacakṣuḥ |
धर्मचक्षुषी
dharmacakṣuṣī |
धर्मचक्षूंषि
dharmacakṣūṁṣi |
Vocativo |
धर्मचक्षुः
dharmacakṣuḥ |
धर्मचक्षुषी
dharmacakṣuṣī |
धर्मचक्षूंषि
dharmacakṣūṁṣi |
Acusativo |
धर्मचक्षुः
dharmacakṣuḥ |
धर्मचक्षुषी
dharmacakṣuṣī |
धर्मचक्षूंषि
dharmacakṣūṁṣi |
Instrumental |
धर्मचक्षुषा
dharmacakṣuṣā |
धर्मचक्षुर्भ्याम्
dharmacakṣurbhyām |
धर्मचक्षुर्भिः
dharmacakṣurbhiḥ |
Dativo |
धर्मचक्षुषे
dharmacakṣuṣe |
धर्मचक्षुर्भ्याम्
dharmacakṣurbhyām |
धर्मचक्षुर्भ्यः
dharmacakṣurbhyaḥ |
Ablativo |
धर्मचक्षुषः
dharmacakṣuṣaḥ |
धर्मचक्षुर्भ्याम्
dharmacakṣurbhyām |
धर्मचक्षुर्भ्यः
dharmacakṣurbhyaḥ |
Genitivo |
धर्मचक्षुषः
dharmacakṣuṣaḥ |
धर्मचक्षुषोः
dharmacakṣuṣoḥ |
धर्मचक्षुषाम्
dharmacakṣuṣām |
Locativo |
धर्मचक्षुषि
dharmacakṣuṣi |
धर्मचक्षुषोः
dharmacakṣuṣoḥ |
धर्मचक्षुःषु
dharmacakṣuḥṣu धर्मचक्षुष्षु dharmacakṣuṣṣu |