Singular | Dual | Plural | |
Nominativo |
धर्मचारि
dharmacāri |
धर्मचारिणी
dharmacāriṇī |
धर्मचारीणि
dharmacārīṇi |
Vocativo |
धर्मचारि
dharmacāri धर्मचारिन् dharmacārin |
धर्मचारिणी
dharmacāriṇī |
धर्मचारीणि
dharmacārīṇi |
Acusativo |
धर्मचारि
dharmacāri |
धर्मचारिणी
dharmacāriṇī |
धर्मचारीणि
dharmacārīṇi |
Instrumental |
धर्मचारिणा
dharmacāriṇā |
धर्मचारिभ्याम्
dharmacāribhyām |
धर्मचारिभिः
dharmacāribhiḥ |
Dativo |
धर्मचारिणे
dharmacāriṇe |
धर्मचारिभ्याम्
dharmacāribhyām |
धर्मचारिभ्यः
dharmacāribhyaḥ |
Ablativo |
धर्मचारिणः
dharmacāriṇaḥ |
धर्मचारिभ्याम्
dharmacāribhyām |
धर्मचारिभ्यः
dharmacāribhyaḥ |
Genitivo |
धर्मचारिणः
dharmacāriṇaḥ |
धर्मचारिणोः
dharmacāriṇoḥ |
धर्मचारिणम्
dharmacāriṇam |
Locativo |
धर्मचारिणि
dharmacāriṇi |
धर्मचारिणोः
dharmacāriṇoḥ |
धर्मचारिषु
dharmacāriṣu |