| Singular | Dual | Plural |
Nominativo |
धर्मतत्त्ववित्
dharmatattvavit
|
धर्मतत्त्वविदौ
dharmatattvavidau
|
धर्मतत्त्वविदः
dharmatattvavidaḥ
|
Vocativo |
धर्मतत्त्ववित्
dharmatattvavit
|
धर्मतत्त्वविदौ
dharmatattvavidau
|
धर्मतत्त्वविदः
dharmatattvavidaḥ
|
Acusativo |
धर्मतत्त्वविदम्
dharmatattvavidam
|
धर्मतत्त्वविदौ
dharmatattvavidau
|
धर्मतत्त्वविदः
dharmatattvavidaḥ
|
Instrumental |
धर्मतत्त्वविदा
dharmatattvavidā
|
धर्मतत्त्वविद्भ्याम्
dharmatattvavidbhyām
|
धर्मतत्त्वविद्भिः
dharmatattvavidbhiḥ
|
Dativo |
धर्मतत्त्वविदे
dharmatattvavide
|
धर्मतत्त्वविद्भ्याम्
dharmatattvavidbhyām
|
धर्मतत्त्वविद्भ्यः
dharmatattvavidbhyaḥ
|
Ablativo |
धर्मतत्त्वविदः
dharmatattvavidaḥ
|
धर्मतत्त्वविद्भ्याम्
dharmatattvavidbhyām
|
धर्मतत्त्वविद्भ्यः
dharmatattvavidbhyaḥ
|
Genitivo |
धर्मतत्त्वविदः
dharmatattvavidaḥ
|
धर्मतत्त्वविदोः
dharmatattvavidoḥ
|
धर्मतत्त्वविदाम्
dharmatattvavidām
|
Locativo |
धर्मतत्त्वविदि
dharmatattvavidi
|
धर्मतत्त्वविदोः
dharmatattvavidoḥ
|
धर्मतत्त्ववित्सु
dharmatattvavitsu
|