| Singular | Dual | Plural |
Nominativo |
धर्मद्रवी
dharmadravī
|
धर्मद्रव्यौ
dharmadravyau
|
धर्मद्रव्यः
dharmadravyaḥ
|
Vocativo |
धर्मद्रवि
dharmadravi
|
धर्मद्रव्यौ
dharmadravyau
|
धर्मद्रव्यः
dharmadravyaḥ
|
Acusativo |
धर्मद्रवीम्
dharmadravīm
|
धर्मद्रव्यौ
dharmadravyau
|
धर्मद्रवीः
dharmadravīḥ
|
Instrumental |
धर्मद्रव्या
dharmadravyā
|
धर्मद्रवीभ्याम्
dharmadravībhyām
|
धर्मद्रवीभिः
dharmadravībhiḥ
|
Dativo |
धर्मद्रव्यै
dharmadravyai
|
धर्मद्रवीभ्याम्
dharmadravībhyām
|
धर्मद्रवीभ्यः
dharmadravībhyaḥ
|
Ablativo |
धर्मद्रव्याः
dharmadravyāḥ
|
धर्मद्रवीभ्याम्
dharmadravībhyām
|
धर्मद्रवीभ्यः
dharmadravībhyaḥ
|
Genitivo |
धर्मद्रव्याः
dharmadravyāḥ
|
धर्मद्रव्योः
dharmadravyoḥ
|
धर्मद्रवीणाम्
dharmadravīṇām
|
Locativo |
धर्मद्रव्याम्
dharmadravyām
|
धर्मद्रव्योः
dharmadravyoḥ
|
धर्मद्रवीषु
dharmadravīṣu
|