| Singular | Dual | Plural |
Nominativo |
धर्मनिष्ठम्
dharmaniṣṭham
|
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठानि
dharmaniṣṭhāni
|
Vocativo |
धर्मनिष्ठ
dharmaniṣṭha
|
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठानि
dharmaniṣṭhāni
|
Acusativo |
धर्मनिष्ठम्
dharmaniṣṭham
|
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठानि
dharmaniṣṭhāni
|
Instrumental |
धर्मनिष्ठेन
dharmaniṣṭhena
|
धर्मनिष्ठाभ्याम्
dharmaniṣṭhābhyām
|
धर्मनिष्ठैः
dharmaniṣṭhaiḥ
|
Dativo |
धर्मनिष्ठाय
dharmaniṣṭhāya
|
धर्मनिष्ठाभ्याम्
dharmaniṣṭhābhyām
|
धर्मनिष्ठेभ्यः
dharmaniṣṭhebhyaḥ
|
Ablativo |
धर्मनिष्ठात्
dharmaniṣṭhāt
|
धर्मनिष्ठाभ्याम्
dharmaniṣṭhābhyām
|
धर्मनिष्ठेभ्यः
dharmaniṣṭhebhyaḥ
|
Genitivo |
धर्मनिष्ठस्य
dharmaniṣṭhasya
|
धर्मनिष्ठयोः
dharmaniṣṭhayoḥ
|
धर्मनिष्ठानाम्
dharmaniṣṭhānām
|
Locativo |
धर्मनिष्ठे
dharmaniṣṭhe
|
धर्मनिष्ठयोः
dharmaniṣṭhayoḥ
|
धर्मनिष्ठेषु
dharmaniṣṭheṣu
|