Singular | Dual | Plural | |
Nominativo |
धर्मनिष्पत्तिः
dharmaniṣpattiḥ |
धर्मनिष्पत्ती
dharmaniṣpattī |
धर्मनिष्पत्तयः
dharmaniṣpattayaḥ |
Vocativo |
धर्मनिष्पत्ते
dharmaniṣpatte |
धर्मनिष्पत्ती
dharmaniṣpattī |
धर्मनिष्पत्तयः
dharmaniṣpattayaḥ |
Acusativo |
धर्मनिष्पत्तिम्
dharmaniṣpattim |
धर्मनिष्पत्ती
dharmaniṣpattī |
धर्मनिष्पत्तीः
dharmaniṣpattīḥ |
Instrumental |
धर्मनिष्पत्त्या
dharmaniṣpattyā |
धर्मनिष्पत्तिभ्याम्
dharmaniṣpattibhyām |
धर्मनिष्पत्तिभिः
dharmaniṣpattibhiḥ |
Dativo |
धर्मनिष्पत्तये
dharmaniṣpattaye धर्मनिष्पत्त्यै dharmaniṣpattyai |
धर्मनिष्पत्तिभ्याम्
dharmaniṣpattibhyām |
धर्मनिष्पत्तिभ्यः
dharmaniṣpattibhyaḥ |
Ablativo |
धर्मनिष्पत्तेः
dharmaniṣpatteḥ धर्मनिष्पत्त्याः dharmaniṣpattyāḥ |
धर्मनिष्पत्तिभ्याम्
dharmaniṣpattibhyām |
धर्मनिष्पत्तिभ्यः
dharmaniṣpattibhyaḥ |
Genitivo |
धर्मनिष्पत्तेः
dharmaniṣpatteḥ धर्मनिष्पत्त्याः dharmaniṣpattyāḥ |
धर्मनिष्पत्त्योः
dharmaniṣpattyoḥ |
धर्मनिष्पत्तीनाम्
dharmaniṣpattīnām |
Locativo |
धर्मनिष्पत्तौ
dharmaniṣpattau धर्मनिष्पत्त्याम् dharmaniṣpattyām |
धर्मनिष्पत्त्योः
dharmaniṣpattyoḥ |
धर्मनिष्पत्तिषु
dharmaniṣpattiṣu |