| Singular | Dual | Plural |
Nominativo |
धर्मपीडा
dharmapīḍā
|
धर्मपीडे
dharmapīḍe
|
धर्मपीडाः
dharmapīḍāḥ
|
Vocativo |
धर्मपीडे
dharmapīḍe
|
धर्मपीडे
dharmapīḍe
|
धर्मपीडाः
dharmapīḍāḥ
|
Acusativo |
धर्मपीडाम्
dharmapīḍām
|
धर्मपीडे
dharmapīḍe
|
धर्मपीडाः
dharmapīḍāḥ
|
Instrumental |
धर्मपीडया
dharmapīḍayā
|
धर्मपीडाभ्याम्
dharmapīḍābhyām
|
धर्मपीडाभिः
dharmapīḍābhiḥ
|
Dativo |
धर्मपीडायै
dharmapīḍāyai
|
धर्मपीडाभ्याम्
dharmapīḍābhyām
|
धर्मपीडाभ्यः
dharmapīḍābhyaḥ
|
Ablativo |
धर्मपीडायाः
dharmapīḍāyāḥ
|
धर्मपीडाभ्याम्
dharmapīḍābhyām
|
धर्मपीडाभ्यः
dharmapīḍābhyaḥ
|
Genitivo |
धर्मपीडायाः
dharmapīḍāyāḥ
|
धर्मपीडयोः
dharmapīḍayoḥ
|
धर्मपीडानाम्
dharmapīḍānām
|
Locativo |
धर्मपीडायाम्
dharmapīḍāyām
|
धर्मपीडयोः
dharmapīḍayoḥ
|
धर्मपीडासु
dharmapīḍāsu
|