| Singular | Dual | Plural |
Nominativo |
धर्मभग्नः
dharmabhagnaḥ
|
धर्मभग्नौ
dharmabhagnau
|
धर्मभग्नाः
dharmabhagnāḥ
|
Vocativo |
धर्मभग्न
dharmabhagna
|
धर्मभग्नौ
dharmabhagnau
|
धर्मभग्नाः
dharmabhagnāḥ
|
Acusativo |
धर्मभग्नम्
dharmabhagnam
|
धर्मभग्नौ
dharmabhagnau
|
धर्मभग्नान्
dharmabhagnān
|
Instrumental |
धर्मभग्नेन
dharmabhagnena
|
धर्मभग्नाभ्याम्
dharmabhagnābhyām
|
धर्मभग्नैः
dharmabhagnaiḥ
|
Dativo |
धर्मभग्नाय
dharmabhagnāya
|
धर्मभग्नाभ्याम्
dharmabhagnābhyām
|
धर्मभग्नेभ्यः
dharmabhagnebhyaḥ
|
Ablativo |
धर्मभग्नात्
dharmabhagnāt
|
धर्मभग्नाभ्याम्
dharmabhagnābhyām
|
धर्मभग्नेभ्यः
dharmabhagnebhyaḥ
|
Genitivo |
धर्मभग्नस्य
dharmabhagnasya
|
धर्मभग्नयोः
dharmabhagnayoḥ
|
धर्मभग्नानाम्
dharmabhagnānām
|
Locativo |
धर्मभग्ने
dharmabhagne
|
धर्मभग्नयोः
dharmabhagnayoḥ
|
धर्मभग्नेषु
dharmabhagneṣu
|