| Singular | Dual | Plural |
Nominativo |
धर्मभीर्वी
dharmabhīrvī
|
धर्मभीर्व्यौ
dharmabhīrvyau
|
धर्मभीर्व्यः
dharmabhīrvyaḥ
|
Vocativo |
धर्मभीर्वि
dharmabhīrvi
|
धर्मभीर्व्यौ
dharmabhīrvyau
|
धर्मभीर्व्यः
dharmabhīrvyaḥ
|
Acusativo |
धर्मभीर्वीम्
dharmabhīrvīm
|
धर्मभीर्व्यौ
dharmabhīrvyau
|
धर्मभीर्वीः
dharmabhīrvīḥ
|
Instrumental |
धर्मभीर्व्या
dharmabhīrvyā
|
धर्मभीर्वीभ्याम्
dharmabhīrvībhyām
|
धर्मभीर्वीभिः
dharmabhīrvībhiḥ
|
Dativo |
धर्मभीर्व्यै
dharmabhīrvyai
|
धर्मभीर्वीभ्याम्
dharmabhīrvībhyām
|
धर्मभीर्वीभ्यः
dharmabhīrvībhyaḥ
|
Ablativo |
धर्मभीर्व्याः
dharmabhīrvyāḥ
|
धर्मभीर्वीभ्याम्
dharmabhīrvībhyām
|
धर्मभीर्वीभ्यः
dharmabhīrvībhyaḥ
|
Genitivo |
धर्मभीर्व्याः
dharmabhīrvyāḥ
|
धर्मभीर्व्योः
dharmabhīrvyoḥ
|
धर्मभीर्वीणाम्
dharmabhīrvīṇām
|
Locativo |
धर्मभीर्व्याम्
dharmabhīrvyām
|
धर्मभीर्व्योः
dharmabhīrvyoḥ
|
धर्मभीर्वीषु
dharmabhīrvīṣu
|