| Singular | Dual | Plural |
Nominativo |
धर्मयज्ञः
dharmayajñaḥ
|
धर्मयज्ञौ
dharmayajñau
|
धर्मयज्ञाः
dharmayajñāḥ
|
Vocativo |
धर्मयज्ञ
dharmayajña
|
धर्मयज्ञौ
dharmayajñau
|
धर्मयज्ञाः
dharmayajñāḥ
|
Acusativo |
धर्मयज्ञम्
dharmayajñam
|
धर्मयज्ञौ
dharmayajñau
|
धर्मयज्ञान्
dharmayajñān
|
Instrumental |
धर्मयज्ञेन
dharmayajñena
|
धर्मयज्ञाभ्याम्
dharmayajñābhyām
|
धर्मयज्ञैः
dharmayajñaiḥ
|
Dativo |
धर्मयज्ञाय
dharmayajñāya
|
धर्मयज्ञाभ्याम्
dharmayajñābhyām
|
धर्मयज्ञेभ्यः
dharmayajñebhyaḥ
|
Ablativo |
धर्मयज्ञात्
dharmayajñāt
|
धर्मयज्ञाभ्याम्
dharmayajñābhyām
|
धर्मयज्ञेभ्यः
dharmayajñebhyaḥ
|
Genitivo |
धर्मयज्ञस्य
dharmayajñasya
|
धर्मयज्ञयोः
dharmayajñayoḥ
|
धर्मयज्ञानाम्
dharmayajñānām
|
Locativo |
धर्मयज्ञे
dharmayajñe
|
धर्मयज्ञयोः
dharmayajñayoḥ
|
धर्मयज्ञेषु
dharmayajñeṣu
|