| Singular | Dual | Plural |
Nominativo |
धर्मयुक्तम्
dharmayuktam
|
धर्मयुक्ते
dharmayukte
|
धर्मयुक्तानि
dharmayuktāni
|
Vocativo |
धर्मयुक्त
dharmayukta
|
धर्मयुक्ते
dharmayukte
|
धर्मयुक्तानि
dharmayuktāni
|
Acusativo |
धर्मयुक्तम्
dharmayuktam
|
धर्मयुक्ते
dharmayukte
|
धर्मयुक्तानि
dharmayuktāni
|
Instrumental |
धर्मयुक्तेन
dharmayuktena
|
धर्मयुक्ताभ्याम्
dharmayuktābhyām
|
धर्मयुक्तैः
dharmayuktaiḥ
|
Dativo |
धर्मयुक्ताय
dharmayuktāya
|
धर्मयुक्ताभ्याम्
dharmayuktābhyām
|
धर्मयुक्तेभ्यः
dharmayuktebhyaḥ
|
Ablativo |
धर्मयुक्तात्
dharmayuktāt
|
धर्मयुक्ताभ्याम्
dharmayuktābhyām
|
धर्मयुक्तेभ्यः
dharmayuktebhyaḥ
|
Genitivo |
धर्मयुक्तस्य
dharmayuktasya
|
धर्मयुक्तयोः
dharmayuktayoḥ
|
धर्मयुक्तानाम्
dharmayuktānām
|
Locativo |
धर्मयुक्ते
dharmayukte
|
धर्मयुक्तयोः
dharmayuktayoḥ
|
धर्मयुक्तेषु
dharmayukteṣu
|