Singular | Dual | Plural | |
Nominativo |
धर्मरति
dharmarati |
धर्मरतिनी
dharmaratinī |
धर्मरतीनि
dharmaratīni |
Vocativo |
धर्मरते
dharmarate धर्मरति dharmarati |
धर्मरतिनी
dharmaratinī |
धर्मरतीनि
dharmaratīni |
Acusativo |
धर्मरति
dharmarati |
धर्मरतिनी
dharmaratinī |
धर्मरतीनि
dharmaratīni |
Instrumental |
धर्मरतिना
dharmaratinā |
धर्मरतिभ्याम्
dharmaratibhyām |
धर्मरतिभिः
dharmaratibhiḥ |
Dativo |
धर्मरतिने
dharmaratine |
धर्मरतिभ्याम्
dharmaratibhyām |
धर्मरतिभ्यः
dharmaratibhyaḥ |
Ablativo |
धर्मरतिनः
dharmaratinaḥ |
धर्मरतिभ्याम्
dharmaratibhyām |
धर्मरतिभ्यः
dharmaratibhyaḥ |
Genitivo |
धर्मरतिनः
dharmaratinaḥ |
धर्मरतिनोः
dharmaratinoḥ |
धर्मरतीनाम्
dharmaratīnām |
Locativo |
धर्मरतिनि
dharmaratini |
धर्मरतिनोः
dharmaratinoḥ |
धर्मरतिषु
dharmaratiṣu |