| Singular | Dual | Plural |
Nominativo |
धर्मरुचिः
dharmaruciḥ
|
धर्मरुची
dharmarucī
|
धर्मरुचयः
dharmarucayaḥ
|
Vocativo |
धर्मरुचे
dharmaruce
|
धर्मरुची
dharmarucī
|
धर्मरुचयः
dharmarucayaḥ
|
Acusativo |
धर्मरुचिम्
dharmarucim
|
धर्मरुची
dharmarucī
|
धर्मरुचीन्
dharmarucīn
|
Instrumental |
धर्मरुचिना
dharmarucinā
|
धर्मरुचिभ्याम्
dharmarucibhyām
|
धर्मरुचिभिः
dharmarucibhiḥ
|
Dativo |
धर्मरुचये
dharmarucaye
|
धर्मरुचिभ्याम्
dharmarucibhyām
|
धर्मरुचिभ्यः
dharmarucibhyaḥ
|
Ablativo |
धर्मरुचेः
dharmaruceḥ
|
धर्मरुचिभ्याम्
dharmarucibhyām
|
धर्मरुचिभ्यः
dharmarucibhyaḥ
|
Genitivo |
धर्मरुचेः
dharmaruceḥ
|
धर्मरुच्योः
dharmarucyoḥ
|
धर्मरुचीनाम्
dharmarucīnām
|
Locativo |
धर्मरुचौ
dharmarucau
|
धर्मरुच्योः
dharmarucyoḥ
|
धर्मरुचिषु
dharmaruciṣu
|