| Singular | Dual | Plural |
Nominativo |
धर्मवर्धनम्
dharmavardhanam
|
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनानि
dharmavardhanāni
|
Vocativo |
धर्मवर्धन
dharmavardhana
|
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनानि
dharmavardhanāni
|
Acusativo |
धर्मवर्धनम्
dharmavardhanam
|
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनानि
dharmavardhanāni
|
Instrumental |
धर्मवर्धनेन
dharmavardhanena
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनैः
dharmavardhanaiḥ
|
Dativo |
धर्मवर्धनाय
dharmavardhanāya
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनेभ्यः
dharmavardhanebhyaḥ
|
Ablativo |
धर्मवर्धनात्
dharmavardhanāt
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनेभ्यः
dharmavardhanebhyaḥ
|
Genitivo |
धर्मवर्धनस्य
dharmavardhanasya
|
धर्मवर्धनयोः
dharmavardhanayoḥ
|
धर्मवर्धनानाम्
dharmavardhanānām
|
Locativo |
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनयोः
dharmavardhanayoḥ
|
धर्मवर्धनेषु
dharmavardhaneṣu
|