| Singular | Dual | Plural |
Nominativo |
धर्मवल्लभः
dharmavallabhaḥ
|
धर्मवल्लभौ
dharmavallabhau
|
धर्मवल्लभाः
dharmavallabhāḥ
|
Vocativo |
धर्मवल्लभ
dharmavallabha
|
धर्मवल्लभौ
dharmavallabhau
|
धर्मवल्लभाः
dharmavallabhāḥ
|
Acusativo |
धर्मवल्लभम्
dharmavallabham
|
धर्मवल्लभौ
dharmavallabhau
|
धर्मवल्लभान्
dharmavallabhān
|
Instrumental |
धर्मवल्लभेन
dharmavallabhena
|
धर्मवल्लभाभ्याम्
dharmavallabhābhyām
|
धर्मवल्लभैः
dharmavallabhaiḥ
|
Dativo |
धर्मवल्लभाय
dharmavallabhāya
|
धर्मवल्लभाभ्याम्
dharmavallabhābhyām
|
धर्मवल्लभेभ्यः
dharmavallabhebhyaḥ
|
Ablativo |
धर्मवल्लभात्
dharmavallabhāt
|
धर्मवल्लभाभ्याम्
dharmavallabhābhyām
|
धर्मवल्लभेभ्यः
dharmavallabhebhyaḥ
|
Genitivo |
धर्मवल्लभस्य
dharmavallabhasya
|
धर्मवल्लभयोः
dharmavallabhayoḥ
|
धर्मवल्लभानाम्
dharmavallabhānām
|
Locativo |
धर्मवल्लभे
dharmavallabhe
|
धर्मवल्लभयोः
dharmavallabhayoḥ
|
धर्मवल्लभेषु
dharmavallabheṣu
|