| Singular | Dual | Plural |
Nominativo |
धर्मवसुप्रदा
dharmavasupradā
|
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदाः
dharmavasupradāḥ
|
Vocativo |
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदाः
dharmavasupradāḥ
|
Acusativo |
धर्मवसुप्रदाम्
dharmavasupradām
|
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदाः
dharmavasupradāḥ
|
Instrumental |
धर्मवसुप्रदया
dharmavasupradayā
|
धर्मवसुप्रदाभ्याम्
dharmavasupradābhyām
|
धर्मवसुप्रदाभिः
dharmavasupradābhiḥ
|
Dativo |
धर्मवसुप्रदायै
dharmavasupradāyai
|
धर्मवसुप्रदाभ्याम्
dharmavasupradābhyām
|
धर्मवसुप्रदाभ्यः
dharmavasupradābhyaḥ
|
Ablativo |
धर्मवसुप्रदायाः
dharmavasupradāyāḥ
|
धर्मवसुप्रदाभ्याम्
dharmavasupradābhyām
|
धर्मवसुप्रदाभ्यः
dharmavasupradābhyaḥ
|
Genitivo |
धर्मवसुप्रदायाः
dharmavasupradāyāḥ
|
धर्मवसुप्रदयोः
dharmavasupradayoḥ
|
धर्मवसुप्रदानाम्
dharmavasupradānām
|
Locativo |
धर्मवसुप्रदायाम्
dharmavasupradāyām
|
धर्मवसुप्रदयोः
dharmavasupradayoḥ
|
धर्मवसुप्रदासु
dharmavasupradāsu
|