| Singular | Dual | Plural |
Nominativo |
धर्मविवर्धनः
dharmavivardhanaḥ
|
धर्मविवर्धनौ
dharmavivardhanau
|
धर्मविवर्धनाः
dharmavivardhanāḥ
|
Vocativo |
धर्मविवर्धन
dharmavivardhana
|
धर्मविवर्धनौ
dharmavivardhanau
|
धर्मविवर्धनाः
dharmavivardhanāḥ
|
Acusativo |
धर्मविवर्धनम्
dharmavivardhanam
|
धर्मविवर्धनौ
dharmavivardhanau
|
धर्मविवर्धनान्
dharmavivardhanān
|
Instrumental |
धर्मविवर्धनेन
dharmavivardhanena
|
धर्मविवर्धनाभ्याम्
dharmavivardhanābhyām
|
धर्मविवर्धनैः
dharmavivardhanaiḥ
|
Dativo |
धर्मविवर्धनाय
dharmavivardhanāya
|
धर्मविवर्धनाभ्याम्
dharmavivardhanābhyām
|
धर्मविवर्धनेभ्यः
dharmavivardhanebhyaḥ
|
Ablativo |
धर्मविवर्धनात्
dharmavivardhanāt
|
धर्मविवर्धनाभ्याम्
dharmavivardhanābhyām
|
धर्मविवर्धनेभ्यः
dharmavivardhanebhyaḥ
|
Genitivo |
धर्मविवर्धनस्य
dharmavivardhanasya
|
धर्मविवर्धनयोः
dharmavivardhanayoḥ
|
धर्मविवर्धनानाम्
dharmavivardhanānām
|
Locativo |
धर्मविवर्धने
dharmavivardhane
|
धर्मविवर्धनयोः
dharmavivardhanayoḥ
|
धर्मविवर्धनेषु
dharmavivardhaneṣu
|